दैनिकः श्लोकः: न धर्मो नाऽस्ति वा दैवम्

दैनिकः श्लोकः: न धर्मो नाऽस्ति वा दैवम्: न धर्मो नाऽस्ति वा दैवं न भागो वा न कर्म वा। यदस्त्यत्राऽद्य तत्सत्यं यच्छिष्टं कल्पनैव सा॥

दैनिकः श्लोकः: क्व त्वं ज्वलनरागो वै

दैनिकः श्लोकः: क्व त्वं ज्वलनरागो वै: क्व त्वं ज्वलनरागो वै पशुहृत्क्व पृथग्जनः। न प्राप्तव्यं मिथोज्ञानं किं तत्त्विच्छेः स्थिरो भव॥

संस्कृत सुभाषिते [अर्थासकट]: ७४१. अमित्रो न विमोक्तव्य: कृपणं बह्वपि ब्रुवन् |...

संस्कृत सुभाषिते [अर्थासकट]: ७४१. अमित्रो न विमोक्तव्य: कृपणं बह्वपि ब्रुवन् |...: कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम्  || अर्थ कितीही दीनवाणे बोलत असला तरी शत्रूला [आपल्या तावडीत मिळाल्यावर ] सोडून देऊ नये. त्याच्...

Pandurang Vaman Kane - { P. V. Kane }

Pandurang Vaman Kane - Wikipedia, the free encyclopedia-ಪಿ.ವಿ.ಕಾಣೆ-ಧರ್ಮ ಶಾಸ್ತ್ರದ ಇತಿಹಾಸ-History of Dharma Sastra

दैनिकः श्लोकः: द्विपद्चतुष्पद्द्वयम्

दैनिकः श्लोकः: द्विपद्चतुष्पद्द्वयम्: पश्येत्पुरुष आत्मानं जीवितेष्वविशेषतः। दुर्लक्ष्यो वै विशेषो हि द्विपदां च चतष्पदाम्॥ को विशेषो हि लक्ष्येत द्विपदां च चतुष्पदाम्। द्वि...

दैनिकः श्लोकः: भग्नात्मा नैव जानाति

दैनिकः श्लोकः: भग्नात्मा नैव जानाति: भग्नात्मा नैव जानाति यादृशी याऽऽत्मशान्तता। यत्तु नाऽऽत्मनि विन्देत्स शान्ते देशे तदाप्नुयात्॥

Analysis on the discussion of Voice Recognition t...

Vedic Science: Analysis on the discussion of Voice Recognition t...: This was my analysis in a thread of discussion held in Foundation for Indian Scientific Heritage रुदं द्रावयतीति रुद्र   in Vedas...

दैनिकः श्लोकः: महान्ति कर्माणि करोमि नाऽहम्

दैनिकः श्लोकः: महान्ति कर्माणि करोमि नाऽहम्: महान्ति कर्माणि करोमि नाऽहं न वा रणे नऽऽश्रमपाद एव। सुभाषितं त्वेकमपीह लोके मृतस्य कुर्यात्कृतकार्यतां मे॥

Sanskrit blog: Humour-52

simple sanskrit: Sanskrit blog: Humour-52: हास्यसीकरः-५२ काचन वृद्धा बेंगलूरु नगरस्य रेल्-निःस्थानस्य वेदिकायां स्थिता निकटे स्थितं कञ्चन पुरुषमपृच्छत्. वृद्धा: “ भोः, मैसूरुन...

The World of Valmiki-33- Birds, Fish and Insects

Sans_Eng: The World of Valmiki-33: The World of Valmiki-33 Birds, fish and insects ददर्श भगवान्स्तत्र क्रौञ्चयोः चारुनिस्स्वनम् ।१ / २ / ९॥ The holy (saint Valmik...

: फायरफाक्‍स अंतरजालचालकस्‍य नूतनं हिन्‍दीसंस्‍करणम्...

SANSKRITJAGAT: फायरफाक्‍स अंतरजालचालकस्‍य नूतनं हिन्‍दीसंस्‍करणम्...:   मित्राणि सम्‍प्रति हिन्‍दीभाषाया: महत्‍वं वर्धते इति तु सर्वे मन्‍यन्‍ते एव ।  किन्‍तु एतस्‍य साक्षात् प्रमाणं सम्‍प्रति...

National Conference on Ramayana-July - 22 - 7-2012

Department of Sanskrit- Celebrating Golden Jubilee Year: National Conference on Ramayana: Three Day National Conference on Ramayana in Kailasa Gurukul, Mahuva, Bhavanagar, Gujarat 22nd July 2012 to 24th July 2012 Various schol...

संस्कृत सुभाषिते [अर्थासकट]: ७३५. परिश्रमो मिताहारश्चेद् भेषजद्वयम् |

संस्कृत सुभाषिते [अर्थासकट]: ७३५. परिश्रमो मिताहारश्चेद् भेषजद्वयम् |: स्वायत्तं यदि सर्वेषां किं वैद्यस्य प्रयोजनम्  || अर्थ जर सर्व लोकांच्या स्वतःच्या ताब्यात [हातात] कष्ट [करणे] आणि मोजके जेवण ही दोन औषधे...

दैनिकः श्लोकः: अहं यूयमिवेच्छामि

दैनिकः श्लोकः: अहं यूयमिवेच्छामि: अहं यूयमिवेच्छामि स्वातन्त्र्यं चाऽपि मुक्तताम्। यदि प्रियाऽस्मि गोसेविन्गोशालाया विमोचय॥

दैनिकः श्लोकः: सुचिराद्वाऽचिराद्वाऽपि

दैनिकः श्लोकः: सुचिराद्वाऽचिराद्वाऽपि: सुचिराद्वाऽचिराद्वाऽपि सर्वा धेनुर्निहन्यते। तस्याः क्षीरे परिक्षीणे रक्तं तं विद्धि मा पिब॥

दैनिकः श्लोकः: ममाऽपि जीविते नन्दः

दैनिकः श्लोकः: ममाऽपि जीविते नन्दः: ममाऽपि जीविते नन्दो यथाज्ञानं यथेन्द्रियम्। भ्राताऽस्मि तव सोदर्यो रक्ष स्निह्य च मा जहि॥

ಯಥಾ ಚಿತ್ತಂ ತಥಾ ವಾಚಃ- Yatha Chittam tatha vachah

ವೇದಸುಧೆ: ಯಥಾ ಚಿತ್ತಂ ತಥಾ ವಾಚಃ: ಯಥಾ ಚಿತ್ತಂ ತಥಾ ವಾಚಃ ಯಥಾವಾಚಸ್ತಥಾ ಕ್ರಿಯಾಃ | ಚಿತ್ತೆ  ವಾಚೆ    ಕ್ರಿಯಾಯಾಂ ಚ ಸಾಧೂನಾಂ ಏಕ ರೂಪತಾ || ಮನಸ್ಸಿನಲ್ಲಿರುವಂತೆಯೇ ಮಾತನಾಡುತ್ತಾರೆ, ಮಾತಿನಂತೆಯೇ...

दैनिकः श्लोकः: क्व दीन आत्मभग्नस्त्वम्

दैनिकः श्लोकः: क्व दीन आत्मभग्नस्त्वम्: क्व दीन आत्मभग्नस्त्वं क्व च साधुपरम्परः। यत्त्वल्पमपि ते शक्यं भक्तयज्ञोऽस्तु तत्तव॥

दैनिकः श्लोकः: विवक्षा संस्कृतं नाऽलम्

दैनिकः श्लोकः: विवक्षा संस्कृतं नाऽलम्: विवक्षा संस्कृतं नाऽलं लिलिक्षा वाऽपि संस्कृतम्। विवक्षोस्तु लिलिक्षोश्च स्यात्किंचन विवक्षितम्॥

दैनिकः श्लोकः: नैवं धारयितव्यः स्यात्

दैनिकः श्लोकः: नैवं धारयितव्यः स्यात्: नैवं धारयितव्यः स्यादन्धकारोऽन्तरात्मनि। आध्यात्मिकेऽन्धकारः स ज्योतिषि त्ववगाह्यताम्॥

दैनिकः श्लोकः: सत्यवित्सत्यवादित्रयम्

दैनिकः श्लोकः: सत्यवित्सत्यवादित्रयम्: नाऽस्तीह सर्वतःसत्यं सदाऽसत्यं ब्रवीमि हि। इत्येव सत्यवित्प्रोच्य सत्यवादी तदोच्यते॥ नाऽस्तीह सर्वतःसत्यं सदाऽसत्यं ब्रवीमि हि। साधुरित्...

Sri Vishvapriya Thirtha Swmiji,Admar Matha, Udupi - Chaturmasyam

Home Page of Udupi Adma Mutt
Sri Vishvapriya Thirtha Swmiji
 Admar Matha, Udupi
 Chaturmasyam at Admar Matha, Udupi
From-July-13 to Sep-30-2012
 Contact
  Admar Matha, Udupi-0820-2520317
Admar Matha, Guest House, Udupi-9448548125

SANSKRIT BLOGS-- LINKS IN SANSKRIT NET LOKA

SANSKRIT NET LOKA-Pls inform about your new, active Sanskrit Blog / Home Page/ Website to-mhupadhya@gmail.com

दैनिकः श्लोकः: इमे ते चक्षुषी दीप्ते

दैनिकः श्लोकः: इमे ते चक्षुषी दीप्ते: इमे ते चक्षुषी दीप्ते य आदर्शे प्रपश्यसि। तेऽपि तत्राऽह्न्यदृष्टोऽपि शनैर्मृत्युर्ग्रहीष्यति॥

दैनिकः श्लोकः: तमुन्मत्तं हि मा द्विड्ढि

दैनिकः श्लोकः: तमुन्मत्तं हि मा द्विड्ढि: तमुन्मत्तं हि मा द्विड्ढि वराकं च विहारिणम्। सोऽपि वै सुचिरात्पूर्वं कस्याश्चित्पुत्रकोऽभवत्॥

वसन्तः

SANSKRITJAGAT: वसन्तः: प्रणय कामिनि कोमलहृदये,पुरतःपश्य वसन्तः,। हा हतभाग्ये नववयशीले,निकषा चास्ति न कान्तः।।1 वहति समीरो मंदं मंदं,नीत्वा सौरभ खाद्यम्। अतिकुलम...

संस्कृत भाषा

SANSKRITJAGAT: संस्कृत भाषा: जयतु जयतु भुवि संस्कृत भाषा,तत्व ज्ञान प्रकाशा । सर्वं सुलभं तव सांनिध्ये,ब्रह्म तत्व परिभाषा।। अयि मम मातः मधुरालापे, वरदायिनि मे शुचि न...

दैनिकः श्लोकः: मन्दधीर्मानवा जातिः

दैनिकः श्लोकः: मन्दधीर्मानवा जातिः: मन्दधीर्मानवा जातिरिति विज्ञाय सर्वतः। अक्रुद्धश्चाऽवदंश्चाऽपि निवर्तेत त्वविस्मितः॥

दैनिकः श्लोकः: मूलं हि तव दुःखस्य

दैनिकः श्लोकः: मूलं हि तव दुःखस्य: मूलं हि तव दुःखस्य लोके ऽ स्मिन्नैव विद्यते । देहे हि मुक्तिरन्यस्मिन्रमस्वेह कुरुष्व च ॥

Palimaru Matha Swamiji's Chaturmaasyam

Sri Vidhyadeesha Theertha Swamiji
 Palimaru Matha, Udupi, Karnataka
 Chaturmaasyam
  From- July-13 to Sep- 30- 2012
 At- Mumbai
 Address-
 C/ o Sri Raghavendraswami Matha
Opp- Amba Bhavani Temple,
        Koppar Road
        Dombaveli-West
 Mumbai-421202
      Contact-9449934567
 Swatatam

दैनिकः श्लोकः: चत्वारिंशद्दिनं जीवेद्

दैनिकः श्लोकः: चत्वारिंशद्दिनं जीवेद्: चत्वारिंशद्दिनं जीवेदिह निर्भोजनो नरः । निराशस्तु क्षणमपि जीवितुं नैव शक्नुयात् ॥

Friday, July 6, 2012

G. M. Umapathi Shastry

Sri G. M. Umapathi Shastry { 91 },Sanskrit Scholar , expert in Ancient Manusripts died on 6-7-2012. He worked as a lecturer in Sanskrit at Varanasi for  some years.  He edited Chennudi , Kannada Weekly from Bagalkot.Since 25 years he was working at Dharmasthala Samshodana Prathisthana  { Karnataka }. He has donated his personal library { Including Ancient Manusripts } to Dharmasthala Samshodana Prathisthana. {ref- Udayavani- Kannada Daily- Epaper, Manipal Edition dated-7-7-2012,page-11 } ಜಿ.ಎಮ್.ಉಮಾಪತಿ ಶಾಸ್ತ್ರಿ-ಹಸ್ತಪ್ರತಿ ವಿದ್ವಾಂಸ ನಿಧನ

दैनिकः श्लोकः: तस्माद्धि दिवसात्पूर्वम्

दैनिकः श्लोकः: तस्माद्धि दिवसात्पूर्वम्: तस्माद्धि दिवसात्पूर्वं ममा ऽ ऽ शा ऽ ऽ सीत्तवा ऽ पि च । अन्तको नौ हि दिवसो जीवितस्योभयोरसौ ॥

दैनिकः श्लोकः: यस्मात्सत्याद्बिभेक्षि त्वम्

दैनिकः श्लोकः: यस्मात्सत्याद्बिभेक्षि त्वम्: यस्मात्सत्याद्बिभेक्षि त्वं यद्वै बिभ्यगपीच्छसि । यस्मै करोषि यत्कुर्यास्तद्वै त्वां मोचयिष्यति ॥

Maha Narayanopanishad translation by Vimalananda

kanfusion: Maha Narayanopanishad translation by Vimalananda: Maha Narayana Upanishad Translated by Swami Vimalananda Published by Sri Ramakrishna Math, Chennai Sanskrit transliteraton Hari Om ...

दैनिकः श्लोकः: न विधेर्वा न वा शास्त्रात्

दैनिकः श्लोकः: न विधेर्वा न वा शास्त्रात्: न विधेर्वा न वा शास्त्रात्कृपा हृद्युपजायते । अविचार्य स्वभावाद्धि साधुः खल्वनुकम्पते ॥

दैनिकः श्लोकः: प्रिया वै प्राणिनो यस्य

दैनिकः श्लोकः: प्रिया वै प्राणिनो यस्य: प्रिया वै प्राणिनो यस्य नेच्छेन्मांसं स किंचन । पुण्यार्थ्येव त्यजेद्यस्तु मांसाहारीव स स्मृतः ॥

दैनिकः श्लोकः: यद्यत्करोति स्वयमात्मशक्त्या

दैनिकः श्लोकः: यद्यत्करोति स्वयमात्मशक्त्या: यद्यत्करोति स्वयमात्मशक्त्या कर्त्रैव ना ऽ न्यैरनुभुज्यते तत् । एवं सतीहा ऽ ऽ प्तुमशक्य एव त्वया ऽ ऽ त्मभग्नेन मनःप्रसादः ॥