Monday, December 24, 2012

Dr. Uma Vaidya: 'Kalidas Puraskar 2012'

Department of Sanskrit- Celebrating Golden Jubilee Year: 'Kalidas Puraskar 2012': Dr. Uma Vaidya is honoured with   'Kalidas Puraskar 2012'  for her outstanding services and contribution to the field of Sanskrit studies...

दैनिकः श्लोकः: समाप्ते जीवितेऽल्पेऽत्र

दैनिकः श्लोकः: समाप्ते जीवितेऽल्पेऽत्र: समाप्ते जीवितेऽल्पेऽत्र कालहस्तं विवेश सः। यज्ज्ञातं चाऽनुभूतं च शून्यं सर्वं बभूव तत्॥

दैनिकः श्लोकः: सर्वेषामेव सत्त्वानाम्

दैनिकः श्लोकः: सर्वेषामेव सत्त्वानाम्: सर्वेषामेव सत्त्वानां द्विपदां च चतुष्पदाम् । मानुष्या बुद्धिरेवेह मूलं दुःखस्य सर्वशः ॥ सर्वेषामेव सत्त्वानां द्विपदां च चतुष्पदाम् । मा...

simple sanskrit:: A lady's smile

simple sanskrit: Sanskrit blog: A lady's smile: स्मितचन्द्रिका तस्या मुखेन्दोः स्मितचन्द्रिका सा विनाशयन्ती स्वमरीचिजालैः। चिन्तातमः प्रेक्षकमानसाब्धौ आनन्दवीचीर्जनयाञ्चकार ...

National Seminar on 'Comparative Poetics'

Department of Sanskrit- Celebrating Golden Jubilee Year: National Seminar on 'Comparative Poetics': INVITATION The Gurudev Tagore Chair of Comparative Literature in collaboration with the Department of Sanskrit is organizing a ...

दैनिकः श्लोकः: लौकिकेष्विह दुःखेषु

दैनिकः श्लोकः: लौकिकेष्विह दुःखेषु: लौकिकेष्विह दुःखेषु केन मृत्योर्बिभेषि वै। मृत्युराशा सुहृन्मृत्युर्मृत्युः शरणमुत्तमम्॥

Saturday, December 1, 2012

simple sanskrit: Humour-61

simple sanskrit: Sanskrit blog: Humour-61: हास्यसीकरः-६१ भार्या: कुतस्त्वं सर्वदा तव हस्तस्यूते मम चित्रं निवेश्य उद्योगालयं गच्छसि? भर्ता: प्रिये, यदा उद्योगस्थले कृ च्छ...