Tuesday, October 2, 2012

Sanskrit Divas Part 2

Sanskrit Divas Part 1

संस्कृत सुभाषिते [अर्थासकट]: ८०२. त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात्कदाच...

संस्कृत सुभाषिते [अर्थासकट]: ८०२. त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात्कदाच...: यथा समुद्रेऽपि च पोतभङ्गे सांयात्रिको वाञ्छति तर्तुमेव || अर्थ [कितीही] वाईट परिस्थिती आली तरी धीर सोडू नये. [गळाठून गेला तर आत्ताच नष्ट...

दैनिकः श्लोकः: करोम्यद्येह यत्पापम्

दैनिकः श्लोकः: करोम्यद्येह यत्पापम्: करोम्यद्येह यत्पापं न बिभेमि हि तत्फलात्। मोक्षः शान्तिः परत्रैव स्मृतिस्तु नरको मम॥

Mahatma Gandhiji on influence of Geeta on his Life

Mahabharata - 1.02 - Pandu Cursed and Blessed