This blog publishes articles / videos about Sanskrit Literature in Sanskrit , English, Kannada & Hindi
Tuesday, October 2, 2012
संस्कृत सुभाषिते [अर्थासकट]: ८०२. त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात्कदाच...
संस्कृत सुभाषिते [अर्थासकट]: ८०२. त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात्कदाच...: यथा समुद्रेऽपि च पोतभङ्गे सांयात्रिको वाञ्छति तर्तुमेव || अर्थ [कितीही] वाईट परिस्थिती आली तरी धीर सोडू नये. [गळाठून गेला तर आत्ताच नष्ट...
दैनिकः श्लोकः: करोम्यद्येह यत्पापम्
दैनिकः श्लोकः: करोम्यद्येह यत्पापम्: करोम्यद्येह यत्पापं न बिभेमि हि तत्फलात्। मोक्षः शान्तिः परत्रैव स्मृतिस्तु नरको मम॥
Subscribe to:
Posts (Atom)