Sunday, September 30, 2012

संस्कृत सुभाषिते [अर्थासकट]: ८०१. मनो धावति सर्वत्र मदोन्मत्तगजेन्द्रवत् |

संस्कृत सुभाषिते [अर्थासकट]: ८०१. मनो धावति सर्वत्र मदोन्मत्तगजेन्द्रवत् |: ज्ञानाङ्कुशसमा बुद्धिस्तस्य निश्चलते मन: || अर्थ माजल्यामुळे बेफाम झालेल्या बलदंड हत्ती प्रमाणे मन सगळीकडे [बेफामपणे] धावत सुटते [मग अनर्...

1 comment:

  1. सन्देहो मम नास्ति किञ्चिदपि भोः प्रारब्धमत्युत्तमम्।
    वन्देहं मुरलीधरमुपाध्यं वन्दे संस्कृतबान्धवम्।
    शुभाशयाः
    मुत्तलपुरं मोहन् दास्

    ReplyDelete