Wednesday, August 22, 2012

संस्कृत सुभाषिते [अर्थासकट]: ७६३. जननी जन्मभूमिश्च जाह्नवी च जनार्दन: |

संस्कृत सुभाषिते [अर्थासकट]: ७६३. जननी जन्मभूमिश्च जाह्नवी च जनार्दन: |: जनक: पञ्चमश्चैव जकारा: पञ्च पूजिता: || अर्थ जननी [आई], जन्मभूमी [मायदेश], जाह्नवी [गंगानदी], जनार्दन [विष्णु], जनक [वडिल] या पाच "ज" ने ...

No comments:

Post a Comment