Friday, September 7, 2012

संस्कृत सुभाषिते [अर्थासकट]: ७८०. यथा हि मलिनैर्वस्त्रैर्यत्र कुत्रोपविश्यते |

संस्कृत सुभाषिते [अर्थासकट]: ७८०. यथा हि मलिनैर्वस्त्रैर्यत्र कुत्रोपविश्यते |: एवं चलितवृत्तस्तु वृत्तशेषं न रक्षति || अर्थ ज्याप्रमाणे कपडे मळकटच असले की [माणूस] कुठेही बसतो. [स्वच्छ असले तर कोणी घाणीत बसत नाही; पण...

No comments:

Post a Comment