Wednesday, August 1, 2012

संस्कृत सुभाषिते [अर्थासकट]: ७४६. वित्तं बन्धुर्वय: कर्म विद्या भवति पञ्चमी |

संस्कृत सुभाषिते [अर्थासकट]: ७४६. वित्तं बन्धुर्वय: कर्म विद्या भवति पञ्चमी |: एतानि मानस्थानानि गरीयो यद्यदुत्तरम्  || अर्थ संपत्ती; नातेवाईक; वय; [स्वतःच] कर्तृत्व; आणि [यात] शिक्षण हे पाचवं आहे.  यांमुळे आदर मिळत...

No comments:

Post a Comment